Declension table of ?roḍhavya

Deva

MasculineSingularDualPlural
Nominativeroḍhavyaḥ roḍhavyau roḍhavyāḥ
Vocativeroḍhavya roḍhavyau roḍhavyāḥ
Accusativeroḍhavyam roḍhavyau roḍhavyān
Instrumentalroḍhavyena roḍhavyābhyām roḍhavyaiḥ roḍhavyebhiḥ
Dativeroḍhavyāya roḍhavyābhyām roḍhavyebhyaḥ
Ablativeroḍhavyāt roḍhavyābhyām roḍhavyebhyaḥ
Genitiveroḍhavyasya roḍhavyayoḥ roḍhavyānām
Locativeroḍhavye roḍhavyayoḥ roḍhavyeṣu

Compound roḍhavya -

Adverb -roḍhavyam -roḍhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria