Declension table of ?rururukṣvas

Deva

NeuterSingularDualPlural
Nominativerururukṣvat rururukṣuṣī rururukṣvāṃsi
Vocativerururukṣvat rururukṣuṣī rururukṣvāṃsi
Accusativerururukṣvat rururukṣuṣī rururukṣvāṃsi
Instrumentalrururukṣuṣā rururukṣvadbhyām rururukṣvadbhiḥ
Dativerururukṣuṣe rururukṣvadbhyām rururukṣvadbhyaḥ
Ablativerururukṣuṣaḥ rururukṣvadbhyām rururukṣvadbhyaḥ
Genitiverururukṣuṣaḥ rururukṣuṣoḥ rururukṣuṣām
Locativerururukṣuṣi rururukṣuṣoḥ rururukṣvatsu

Compound rururukṣvat -

Adverb -rururukṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria