Conjugation tables of dīv_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdīvyāmi dīvyāvaḥ dīvyāmaḥ
Seconddīvyasi dīvyathaḥ dīvyatha
Thirddīvyati dīvyataḥ dīvyanti


MiddleSingularDualPlural
Firstdīvye dīvyāvahe dīvyāmahe
Seconddīvyase dīvyethe dīvyadhve
Thirddīvyate dīvyete dīvyante


PassiveSingularDualPlural
Firstdīvye dīvyāvahe dīvyāmahe
Seconddīvyase dīvyethe dīvyadhve
Thirddīvyate dīvyete dīvyante


Imperfect

ActiveSingularDualPlural
Firstadīvyam adīvyāva adīvyāma
Secondadīvyaḥ adīvyatam adīvyata
Thirdadīvyat adīvyatām adīvyan


MiddleSingularDualPlural
Firstadīvye adīvyāvahi adīvyāmahi
Secondadīvyathāḥ adīvyethām adīvyadhvam
Thirdadīvyata adīvyetām adīvyanta


PassiveSingularDualPlural
Firstadīvye adīvyāvahi adīvyāmahi
Secondadīvyathāḥ adīvyethām adīvyadhvam
Thirdadīvyata adīvyetām adīvyanta


Optative

ActiveSingularDualPlural
Firstdīvyeyam dīvyeva dīvyema
Seconddīvyeḥ dīvyetam dīvyeta
Thirddīvyet dīvyetām dīvyeyuḥ


MiddleSingularDualPlural
Firstdīvyeya dīvyevahi dīvyemahi
Seconddīvyethāḥ dīvyeyāthām dīvyedhvam
Thirddīvyeta dīvyeyātām dīvyeran


PassiveSingularDualPlural
Firstdīvyeya dīvyevahi dīvyemahi
Seconddīvyethāḥ dīvyeyāthām dīvyedhvam
Thirddīvyeta dīvyeyātām dīvyeran


Imperative

ActiveSingularDualPlural
Firstdīvyāni dīvyāva dīvyāma
Seconddīvya dīvyatam dīvyata
Thirddīvyatu dīvyatām dīvyantu


MiddleSingularDualPlural
Firstdīvyai dīvyāvahai dīvyāmahai
Seconddīvyasva dīvyethām dīvyadhvam
Thirddīvyatām dīvyetām dīvyantām


PassiveSingularDualPlural
Firstdīvyai dīvyāvahai dīvyāmahai
Seconddīvyasva dīvyethām dīvyadhvam
Thirddīvyatām dīvyetām dīvyantām


Future

ActiveSingularDualPlural
Firstdīviṣyāmi dīviṣyāvaḥ dīviṣyāmaḥ
Seconddīviṣyasi dīviṣyathaḥ dīviṣyatha
Thirddīviṣyati dīviṣyataḥ dīviṣyanti


MiddleSingularDualPlural
Firstdīviṣye dīviṣyāvahe dīviṣyāmahe
Seconddīviṣyase dīviṣyethe dīviṣyadhve
Thirddīviṣyate dīviṣyete dīviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdīvitāsmi dīvitāsvaḥ dīvitāsmaḥ
Seconddīvitāsi dīvitāsthaḥ dīvitāstha
Thirddīvitā dīvitārau dīvitāraḥ


Perfect

ActiveSingularDualPlural
Firstdideva didiviva didivima
Seconddidevitha didivathuḥ didiva
Thirddideva didivatuḥ didivuḥ


MiddleSingularDualPlural
Firstdidive didivivahe didivimahe
Seconddidiviṣe didivāthe didividhve
Thirddidive didivāte didivire


Benedictive

ActiveSingularDualPlural
Firstdīvyāsam dīvyāsva dīvyāsma
Seconddīvyāḥ dīvyāstam dīvyāsta
Thirddīvyāt dīvyāstām dīvyāsuḥ

Participles

Past Passive Participle
dyūta m. n. dyūtā f.

Past Active Participle
dyūtavat m. n. dyūtavatī f.

Present Active Participle
dīvyat m. n. dīvyantī f.

Present Middle Participle
dīvyamāna m. n. dīvyamānā f.

Present Passive Participle
dīvyamāna m. n. dīvyamānā f.

Future Active Participle
dīviṣyat m. n. dīviṣyantī f.

Future Middle Participle
dīviṣyamāṇa m. n. dīviṣyamāṇā f.

Future Passive Participle
dīvitavya m. n. dīvitavyā f.

Future Passive Participle
dīvya m. n. dīvyā f.

Future Passive Participle
dīvanīya m. n. dīvanīyā f.

Perfect Active Participle
didivvas m. n. didivuṣī f.

Perfect Middle Participle
didivāna m. n. didivānā f.

Indeclinable forms

Infinitive
dīvitum

Absolutive
dyūtvā

Absolutive
dīvitvā

Absolutive
-dyūya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdevayāmi devayāvaḥ devayāmaḥ
Seconddevayasi devayathaḥ devayatha
Thirddevayati devayataḥ devayanti


MiddleSingularDualPlural
Firstdevaye devayāvahe devayāmahe
Seconddevayase devayethe devayadhve
Thirddevayate devayete devayante


PassiveSingularDualPlural
Firstdevye devyāvahe devyāmahe
Seconddevyase devyethe devyadhve
Thirddevyate devyete devyante


Imperfect

ActiveSingularDualPlural
Firstadevayam adevayāva adevayāma
Secondadevayaḥ adevayatam adevayata
Thirdadevayat adevayatām adevayan


MiddleSingularDualPlural
Firstadevaye adevayāvahi adevayāmahi
Secondadevayathāḥ adevayethām adevayadhvam
Thirdadevayata adevayetām adevayanta


PassiveSingularDualPlural
Firstadevye adevyāvahi adevyāmahi
Secondadevyathāḥ adevyethām adevyadhvam
Thirdadevyata adevyetām adevyanta


Optative

ActiveSingularDualPlural
Firstdevayeyam devayeva devayema
Seconddevayeḥ devayetam devayeta
Thirddevayet devayetām devayeyuḥ


MiddleSingularDualPlural
Firstdevayeya devayevahi devayemahi
Seconddevayethāḥ devayeyāthām devayedhvam
Thirddevayeta devayeyātām devayeran


PassiveSingularDualPlural
Firstdevyeya devyevahi devyemahi
Seconddevyethāḥ devyeyāthām devyedhvam
Thirddevyeta devyeyātām devyeran


Imperative

ActiveSingularDualPlural
Firstdevayāni devayāva devayāma
Seconddevaya devayatam devayata
Thirddevayatu devayatām devayantu


MiddleSingularDualPlural
Firstdevayai devayāvahai devayāmahai
Seconddevayasva devayethām devayadhvam
Thirddevayatām devayetām devayantām


PassiveSingularDualPlural
Firstdevyai devyāvahai devyāmahai
Seconddevyasva devyethām devyadhvam
Thirddevyatām devyetām devyantām


Future

ActiveSingularDualPlural
Firstdevayiṣyāmi devayiṣyāvaḥ devayiṣyāmaḥ
Seconddevayiṣyasi devayiṣyathaḥ devayiṣyatha
Thirddevayiṣyati devayiṣyataḥ devayiṣyanti


MiddleSingularDualPlural
Firstdevayiṣye devayiṣyāvahe devayiṣyāmahe
Seconddevayiṣyase devayiṣyethe devayiṣyadhve
Thirddevayiṣyate devayiṣyete devayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdevayitāsmi devayitāsvaḥ devayitāsmaḥ
Seconddevayitāsi devayitāsthaḥ devayitāstha
Thirddevayitā devayitārau devayitāraḥ

Participles

Past Passive Participle
devita m. n. devitā f.

Past Active Participle
devitavat m. n. devitavatī f.

Present Active Participle
devayat m. n. devayantī f.

Present Middle Participle
devayamāna m. n. devayamānā f.

Present Passive Participle
devyamāna m. n. devyamānā f.

Future Active Participle
devayiṣyat m. n. devayiṣyantī f.

Future Middle Participle
devayiṣyamāṇa m. n. devayiṣyamāṇā f.

Future Passive Participle
devya m. n. devyā f.

Future Passive Participle
devanīya m. n. devanīyā f.

Future Passive Participle
devayitavya m. n. devayitavyā f.

Indeclinable forms

Infinitive
devayitum

Absolutive
devayitvā

Absolutive
-devya

Periphrastic Perfect
devayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstdudyūṣāmi dideviṣāmi dudyūṣāvaḥ dideviṣāvaḥ dudyūṣāmaḥ dideviṣāmaḥ
Seconddudyūṣasi dideviṣasi dudyūṣathaḥ dideviṣathaḥ dudyūṣatha dideviṣatha
Thirddudyūṣati dideviṣati dudyūṣataḥ dideviṣataḥ dudyūṣanti dideviṣanti


PassiveSingularDualPlural
Firstdudyūṣye dideviṣye dudyūṣyāvahe dideviṣyāvahe dudyūṣyāmahe dideviṣyāmahe
Seconddudyūṣyase dideviṣyase dudyūṣyethe dideviṣyethe dudyūṣyadhve dideviṣyadhve
Thirddudyūṣyate dideviṣyate dudyūṣyete dideviṣyete dudyūṣyante dideviṣyante


Imperfect

ActiveSingularDualPlural
Firstadudyūṣam adideviṣam adudyūṣāva adideviṣāva adudyūṣāma adideviṣāma
Secondadudyūṣaḥ adideviṣaḥ adudyūṣatam adideviṣatam adudyūṣata adideviṣata
Thirdadudyūṣat adideviṣat adudyūṣatām adideviṣatām adudyūṣan adideviṣan


PassiveSingularDualPlural
Firstadudyūṣye adideviṣye adudyūṣyāvahi adideviṣyāvahi adudyūṣyāmahi adideviṣyāmahi
Secondadudyūṣyathāḥ adideviṣyathāḥ adudyūṣyethām adideviṣyethām adudyūṣyadhvam adideviṣyadhvam
Thirdadudyūṣyata adideviṣyata adudyūṣyetām adideviṣyetām adudyūṣyanta adideviṣyanta


Optative

ActiveSingularDualPlural
Firstdudyūṣeyam dideviṣeyam dudyūṣeva dideviṣeva dudyūṣema dideviṣema
Seconddudyūṣeḥ dideviṣeḥ dudyūṣetam dideviṣetam dudyūṣeta dideviṣeta
Thirddudyūṣet dideviṣet dudyūṣetām dideviṣetām dudyūṣeyuḥ dideviṣeyuḥ


PassiveSingularDualPlural
Firstdudyūṣyeya dideviṣyeya dudyūṣyevahi dideviṣyevahi dudyūṣyemahi dideviṣyemahi
Seconddudyūṣyethāḥ dideviṣyethāḥ dudyūṣyeyāthām dideviṣyeyāthām dudyūṣyedhvam dideviṣyedhvam
Thirddudyūṣyeta dideviṣyeta dudyūṣyeyātām dideviṣyeyātām dudyūṣyeran dideviṣyeran


Imperative

ActiveSingularDualPlural
Firstdudyūṣāṇi dideviṣāṇi dudyūṣāva dideviṣāva dudyūṣāma dideviṣāma
Seconddudyūṣa dideviṣa dudyūṣatam dideviṣatam dudyūṣata dideviṣata
Thirddudyūṣatu dideviṣatu dudyūṣatām dideviṣatām dudyūṣantu dideviṣantu


PassiveSingularDualPlural
Firstdudyūṣyai dideviṣyai dudyūṣyāvahai dideviṣyāvahai dudyūṣyāmahai dideviṣyāmahai
Seconddudyūṣyasva dideviṣyasva dudyūṣyethām dideviṣyethām dudyūṣyadhvam dideviṣyadhvam
Thirddudyūṣyatām dideviṣyatām dudyūṣyetām dideviṣyetām dudyūṣyantām dideviṣyantām


Future

ActiveSingularDualPlural
Firstdudyūṣyāmi dideviṣyāmi dudyūṣyāvaḥ dideviṣyāvaḥ dudyūṣyāmaḥ dideviṣyāmaḥ
Seconddudyūṣyasi dideviṣyasi dudyūṣyathaḥ dideviṣyathaḥ dudyūṣyatha dideviṣyatha
Thirddudyūṣyati dideviṣyati dudyūṣyataḥ dideviṣyataḥ dudyūṣyanti dideviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdudyūṣitāsmi dideviṣitāsmi dudyūṣitāsvaḥ dideviṣitāsvaḥ dudyūṣitāsmaḥ dideviṣitāsmaḥ
Seconddudyūṣitāsi dideviṣitāsi dudyūṣitāsthaḥ dideviṣitāsthaḥ dudyūṣitāstha dideviṣitāstha
Thirddudyūṣitā dideviṣitā dudyūṣitārau dideviṣitārau dudyūṣitāraḥ dideviṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdududyūṣa didideviṣa dududyūṣiva didideviṣiva dududyūṣima didideviṣima
Seconddududyūṣitha didideviṣitha dududyūṣathuḥ didideviṣathuḥ dududyūṣa didideviṣa
Thirddududyūṣa didideviṣa dududyūṣatuḥ didideviṣatuḥ dududyūṣuḥ didideviṣuḥ

Participles

Past Passive Participle
dideviṣita m. n. dideviṣitā f.

Past Passive Participle
dudyūṣita m. n. dudyūṣitā f.

Past Active Participle
dudyūṣitavat m. n. dudyūṣitavatī f.

Past Active Participle
dideviṣitavat m. n. dideviṣitavatī f.

Present Active Participle
dideviṣat m. n. dideviṣantī f.

Present Active Participle
dudyūṣat m. n. dudyūṣantī f.

Present Passive Participle
dideviṣyamāṇa m. n. dideviṣyamāṇā f.

Present Passive Participle
dudyūṣyamāṇa m. n. dudyūṣyamāṇā f.

Future Active Participle
dudyūṣyat m. n. dudyūṣyantī f.

Future Active Participle
dideviṣyat m. n. dideviṣyantī f.

Future Passive Participle
dudyūṣaṇīya m. n. dudyūṣaṇīyā f.

Future Passive Participle
dudyūṣya m. n. dudyūṣyā f.

Future Passive Participle
dudyūṣitavya m. n. dudyūṣitavyā f.

Future Passive Participle
dideviṣaṇīya m. n. dideviṣaṇīyā f.

Future Passive Participle
dideviṣya m. n. dideviṣyā f.

Future Passive Participle
dideviṣitavya m. n. dideviṣitavyā f.

Perfect Active Participle
didideviṣvas m. n. didideviṣuṣī f.

Perfect Active Participle
dududyūṣvas m. n. dududyūṣuṣī f.

Indeclinable forms

Infinitive
dudyūṣitum

Infinitive
dideviṣitum

Absolutive
dudyūṣitvā

Absolutive
dideviṣitvā

Absolutive
-dudyūṣya

Absolutive
-dideviṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria