Declension table of ?dīvanīya

Deva

MasculineSingularDualPlural
Nominativedīvanīyaḥ dīvanīyau dīvanīyāḥ
Vocativedīvanīya dīvanīyau dīvanīyāḥ
Accusativedīvanīyam dīvanīyau dīvanīyān
Instrumentaldīvanīyena dīvanīyābhyām dīvanīyaiḥ dīvanīyebhiḥ
Dativedīvanīyāya dīvanīyābhyām dīvanīyebhyaḥ
Ablativedīvanīyāt dīvanīyābhyām dīvanīyebhyaḥ
Genitivedīvanīyasya dīvanīyayoḥ dīvanīyānām
Locativedīvanīye dīvanīyayoḥ dīvanīyeṣu

Compound dīvanīya -

Adverb -dīvanīyam -dīvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria