Declension table of ?dudyūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedudyūṣyamāṇam dudyūṣyamāṇe dudyūṣyamāṇāni
Vocativedudyūṣyamāṇa dudyūṣyamāṇe dudyūṣyamāṇāni
Accusativedudyūṣyamāṇam dudyūṣyamāṇe dudyūṣyamāṇāni
Instrumentaldudyūṣyamāṇena dudyūṣyamāṇābhyām dudyūṣyamāṇaiḥ
Dativedudyūṣyamāṇāya dudyūṣyamāṇābhyām dudyūṣyamāṇebhyaḥ
Ablativedudyūṣyamāṇāt dudyūṣyamāṇābhyām dudyūṣyamāṇebhyaḥ
Genitivedudyūṣyamāṇasya dudyūṣyamāṇayoḥ dudyūṣyamāṇānām
Locativedudyūṣyamāṇe dudyūṣyamāṇayoḥ dudyūṣyamāṇeṣu

Compound dudyūṣyamāṇa -

Adverb -dudyūṣyamāṇam -dudyūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria