Declension table of ?dudyūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedudyūṣaṇīyaḥ dudyūṣaṇīyau dudyūṣaṇīyāḥ
Vocativedudyūṣaṇīya dudyūṣaṇīyau dudyūṣaṇīyāḥ
Accusativedudyūṣaṇīyam dudyūṣaṇīyau dudyūṣaṇīyān
Instrumentaldudyūṣaṇīyena dudyūṣaṇīyābhyām dudyūṣaṇīyaiḥ dudyūṣaṇīyebhiḥ
Dativedudyūṣaṇīyāya dudyūṣaṇīyābhyām dudyūṣaṇīyebhyaḥ
Ablativedudyūṣaṇīyāt dudyūṣaṇīyābhyām dudyūṣaṇīyebhyaḥ
Genitivedudyūṣaṇīyasya dudyūṣaṇīyayoḥ dudyūṣaṇīyānām
Locativedudyūṣaṇīye dudyūṣaṇīyayoḥ dudyūṣaṇīyeṣu

Compound dudyūṣaṇīya -

Adverb -dudyūṣaṇīyam -dudyūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria