Declension table of ?devayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedevayiṣyantī devayiṣyantyau devayiṣyantyaḥ
Vocativedevayiṣyanti devayiṣyantyau devayiṣyantyaḥ
Accusativedevayiṣyantīm devayiṣyantyau devayiṣyantīḥ
Instrumentaldevayiṣyantyā devayiṣyantībhyām devayiṣyantībhiḥ
Dativedevayiṣyantyai devayiṣyantībhyām devayiṣyantībhyaḥ
Ablativedevayiṣyantyāḥ devayiṣyantībhyām devayiṣyantībhyaḥ
Genitivedevayiṣyantyāḥ devayiṣyantyoḥ devayiṣyantīnām
Locativedevayiṣyantyām devayiṣyantyoḥ devayiṣyantīṣu

Compound devayiṣyanti - devayiṣyantī -

Adverb -devayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria