Declension table of ?dīvitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīvitavyaḥ | dīvitavyau | dīvitavyāḥ |
Vocative | dīvitavya | dīvitavyau | dīvitavyāḥ |
Accusative | dīvitavyam | dīvitavyau | dīvitavyān |
Instrumental | dīvitavyena | dīvitavyābhyām | dīvitavyaiḥ |
Dative | dīvitavyāya | dīvitavyābhyām | dīvitavyebhyaḥ |
Ablative | dīvitavyāt | dīvitavyābhyām | dīvitavyebhyaḥ |
Genitive | dīvitavyasya | dīvitavyayoḥ | dīvitavyānām |
Locative | dīvitavye | dīvitavyayoḥ | dīvitavyeṣu |