Declension table of ?dīvitavya

Deva

MasculineSingularDualPlural
Nominativedīvitavyaḥ dīvitavyau dīvitavyāḥ
Vocativedīvitavya dīvitavyau dīvitavyāḥ
Accusativedīvitavyam dīvitavyau dīvitavyān
Instrumentaldīvitavyena dīvitavyābhyām dīvitavyaiḥ dīvitavyebhiḥ
Dativedīvitavyāya dīvitavyābhyām dīvitavyebhyaḥ
Ablativedīvitavyāt dīvitavyābhyām dīvitavyebhyaḥ
Genitivedīvitavyasya dīvitavyayoḥ dīvitavyānām
Locativedīvitavye dīvitavyayoḥ dīvitavyeṣu

Compound dīvitavya -

Adverb -dīvitavyam -dīvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria