Declension table of ?dideviṣya

Deva

MasculineSingularDualPlural
Nominativedideviṣyaḥ dideviṣyau dideviṣyāḥ
Vocativedideviṣya dideviṣyau dideviṣyāḥ
Accusativedideviṣyam dideviṣyau dideviṣyān
Instrumentaldideviṣyeṇa dideviṣyābhyām dideviṣyaiḥ dideviṣyebhiḥ
Dativedideviṣyāya dideviṣyābhyām dideviṣyebhyaḥ
Ablativedideviṣyāt dideviṣyābhyām dideviṣyebhyaḥ
Genitivedideviṣyasya dideviṣyayoḥ dideviṣyāṇām
Locativedideviṣye dideviṣyayoḥ dideviṣyeṣu

Compound dideviṣya -

Adverb -dideviṣyam -dideviṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria