Declension table of ?dudyūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedudyūṣaṇīyā dudyūṣaṇīye dudyūṣaṇīyāḥ
Vocativedudyūṣaṇīye dudyūṣaṇīye dudyūṣaṇīyāḥ
Accusativedudyūṣaṇīyām dudyūṣaṇīye dudyūṣaṇīyāḥ
Instrumentaldudyūṣaṇīyayā dudyūṣaṇīyābhyām dudyūṣaṇīyābhiḥ
Dativedudyūṣaṇīyāyai dudyūṣaṇīyābhyām dudyūṣaṇīyābhyaḥ
Ablativedudyūṣaṇīyāyāḥ dudyūṣaṇīyābhyām dudyūṣaṇīyābhyaḥ
Genitivedudyūṣaṇīyāyāḥ dudyūṣaṇīyayoḥ dudyūṣaṇīyānām
Locativedudyūṣaṇīyāyām dudyūṣaṇīyayoḥ dudyūṣaṇīyāsu

Adverb -dudyūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria