Declension table of ?devayiṣyat

Deva

MasculineSingularDualPlural
Nominativedevayiṣyan devayiṣyantau devayiṣyantaḥ
Vocativedevayiṣyan devayiṣyantau devayiṣyantaḥ
Accusativedevayiṣyantam devayiṣyantau devayiṣyataḥ
Instrumentaldevayiṣyatā devayiṣyadbhyām devayiṣyadbhiḥ
Dativedevayiṣyate devayiṣyadbhyām devayiṣyadbhyaḥ
Ablativedevayiṣyataḥ devayiṣyadbhyām devayiṣyadbhyaḥ
Genitivedevayiṣyataḥ devayiṣyatoḥ devayiṣyatām
Locativedevayiṣyati devayiṣyatoḥ devayiṣyatsu

Compound devayiṣyat -

Adverb -devayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria