Declension table of ?dideviṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedideviṣaṇīyā dideviṣaṇīye dideviṣaṇīyāḥ
Vocativedideviṣaṇīye dideviṣaṇīye dideviṣaṇīyāḥ
Accusativedideviṣaṇīyām dideviṣaṇīye dideviṣaṇīyāḥ
Instrumentaldideviṣaṇīyayā dideviṣaṇīyābhyām dideviṣaṇīyābhiḥ
Dativedideviṣaṇīyāyai dideviṣaṇīyābhyām dideviṣaṇīyābhyaḥ
Ablativedideviṣaṇīyāyāḥ dideviṣaṇīyābhyām dideviṣaṇīyābhyaḥ
Genitivedideviṣaṇīyāyāḥ dideviṣaṇīyayoḥ dideviṣaṇīyānām
Locativedideviṣaṇīyāyām dideviṣaṇīyayoḥ dideviṣaṇīyāsu

Adverb -dideviṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria