Declension table of ?dideviṣat

Deva

MasculineSingularDualPlural
Nominativedideviṣan dideviṣantau dideviṣantaḥ
Vocativedideviṣan dideviṣantau dideviṣantaḥ
Accusativedideviṣantam dideviṣantau dideviṣataḥ
Instrumentaldideviṣatā dideviṣadbhyām dideviṣadbhiḥ
Dativedideviṣate dideviṣadbhyām dideviṣadbhyaḥ
Ablativedideviṣataḥ dideviṣadbhyām dideviṣadbhyaḥ
Genitivedideviṣataḥ dideviṣatoḥ dideviṣatām
Locativedideviṣati dideviṣatoḥ dideviṣatsu

Compound dideviṣat -

Adverb -dideviṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria