Declension table of ?dudyūṣat

Deva

MasculineSingularDualPlural
Nominativedudyūṣan dudyūṣantau dudyūṣantaḥ
Vocativedudyūṣan dudyūṣantau dudyūṣantaḥ
Accusativedudyūṣantam dudyūṣantau dudyūṣataḥ
Instrumentaldudyūṣatā dudyūṣadbhyām dudyūṣadbhiḥ
Dativedudyūṣate dudyūṣadbhyām dudyūṣadbhyaḥ
Ablativedudyūṣataḥ dudyūṣadbhyām dudyūṣadbhyaḥ
Genitivedudyūṣataḥ dudyūṣatoḥ dudyūṣatām
Locativedudyūṣati dudyūṣatoḥ dudyūṣatsu

Compound dudyūṣat -

Adverb -dudyūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria