Declension table of ?dīvyamānā

Deva

FeminineSingularDualPlural
Nominativedīvyamānā dīvyamāne dīvyamānāḥ
Vocativedīvyamāne dīvyamāne dīvyamānāḥ
Accusativedīvyamānām dīvyamāne dīvyamānāḥ
Instrumentaldīvyamānayā dīvyamānābhyām dīvyamānābhiḥ
Dativedīvyamānāyai dīvyamānābhyām dīvyamānābhyaḥ
Ablativedīvyamānāyāḥ dīvyamānābhyām dīvyamānābhyaḥ
Genitivedīvyamānāyāḥ dīvyamānayoḥ dīvyamānānām
Locativedīvyamānāyām dīvyamānayoḥ dīvyamānāsu

Adverb -dīvyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria