Declension table of ?dudyūṣitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudyūṣitavyaḥ | dudyūṣitavyau | dudyūṣitavyāḥ |
Vocative | dudyūṣitavya | dudyūṣitavyau | dudyūṣitavyāḥ |
Accusative | dudyūṣitavyam | dudyūṣitavyau | dudyūṣitavyān |
Instrumental | dudyūṣitavyena | dudyūṣitavyābhyām | dudyūṣitavyaiḥ |
Dative | dudyūṣitavyāya | dudyūṣitavyābhyām | dudyūṣitavyebhyaḥ |
Ablative | dudyūṣitavyāt | dudyūṣitavyābhyām | dudyūṣitavyebhyaḥ |
Genitive | dudyūṣitavyasya | dudyūṣitavyayoḥ | dudyūṣitavyānām |
Locative | dudyūṣitavye | dudyūṣitavyayoḥ | dudyūṣitavyeṣu |