Declension table of ?dideviṣya

Deva

NeuterSingularDualPlural
Nominativedideviṣyam dideviṣye dideviṣyāṇi
Vocativedideviṣya dideviṣye dideviṣyāṇi
Accusativedideviṣyam dideviṣye dideviṣyāṇi
Instrumentaldideviṣyeṇa dideviṣyābhyām dideviṣyaiḥ
Dativedideviṣyāya dideviṣyābhyām dideviṣyebhyaḥ
Ablativedideviṣyāt dideviṣyābhyām dideviṣyebhyaḥ
Genitivedideviṣyasya dideviṣyayoḥ dideviṣyāṇām
Locativedideviṣye dideviṣyayoḥ dideviṣyeṣu

Compound dideviṣya -

Adverb -dideviṣyam -dideviṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria