Declension table of ?dideviṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedideviṣaṇīyaḥ dideviṣaṇīyau dideviṣaṇīyāḥ
Vocativedideviṣaṇīya dideviṣaṇīyau dideviṣaṇīyāḥ
Accusativedideviṣaṇīyam dideviṣaṇīyau dideviṣaṇīyān
Instrumentaldideviṣaṇīyena dideviṣaṇīyābhyām dideviṣaṇīyaiḥ dideviṣaṇīyebhiḥ
Dativedideviṣaṇīyāya dideviṣaṇīyābhyām dideviṣaṇīyebhyaḥ
Ablativedideviṣaṇīyāt dideviṣaṇīyābhyām dideviṣaṇīyebhyaḥ
Genitivedideviṣaṇīyasya dideviṣaṇīyayoḥ dideviṣaṇīyānām
Locativedideviṣaṇīye dideviṣaṇīyayoḥ dideviṣaṇīyeṣu

Compound dideviṣaṇīya -

Adverb -dideviṣaṇīyam -dideviṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria