Declension table of ?dideviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedideviṣyamāṇam dideviṣyamāṇe dideviṣyamāṇāni
Vocativedideviṣyamāṇa dideviṣyamāṇe dideviṣyamāṇāni
Accusativedideviṣyamāṇam dideviṣyamāṇe dideviṣyamāṇāni
Instrumentaldideviṣyamāṇena dideviṣyamāṇābhyām dideviṣyamāṇaiḥ
Dativedideviṣyamāṇāya dideviṣyamāṇābhyām dideviṣyamāṇebhyaḥ
Ablativedideviṣyamāṇāt dideviṣyamāṇābhyām dideviṣyamāṇebhyaḥ
Genitivedideviṣyamāṇasya dideviṣyamāṇayoḥ dideviṣyamāṇānām
Locativedideviṣyamāṇe dideviṣyamāṇayoḥ dideviṣyamāṇeṣu

Compound dideviṣyamāṇa -

Adverb -dideviṣyamāṇam -dideviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria