Declension table of ?dudyūṣitavat

Deva

MasculineSingularDualPlural
Nominativedudyūṣitavān dudyūṣitavantau dudyūṣitavantaḥ
Vocativedudyūṣitavan dudyūṣitavantau dudyūṣitavantaḥ
Accusativedudyūṣitavantam dudyūṣitavantau dudyūṣitavataḥ
Instrumentaldudyūṣitavatā dudyūṣitavadbhyām dudyūṣitavadbhiḥ
Dativedudyūṣitavate dudyūṣitavadbhyām dudyūṣitavadbhyaḥ
Ablativedudyūṣitavataḥ dudyūṣitavadbhyām dudyūṣitavadbhyaḥ
Genitivedudyūṣitavataḥ dudyūṣitavatoḥ dudyūṣitavatām
Locativedudyūṣitavati dudyūṣitavatoḥ dudyūṣitavatsu

Compound dudyūṣitavat -

Adverb -dudyūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria