Declension table of ?dudyūṣya

Deva

MasculineSingularDualPlural
Nominativedudyūṣyaḥ dudyūṣyau dudyūṣyāḥ
Vocativedudyūṣya dudyūṣyau dudyūṣyāḥ
Accusativedudyūṣyam dudyūṣyau dudyūṣyān
Instrumentaldudyūṣyeṇa dudyūṣyābhyām dudyūṣyaiḥ dudyūṣyebhiḥ
Dativedudyūṣyāya dudyūṣyābhyām dudyūṣyebhyaḥ
Ablativedudyūṣyāt dudyūṣyābhyām dudyūṣyebhyaḥ
Genitivedudyūṣyasya dudyūṣyayoḥ dudyūṣyāṇām
Locativedudyūṣye dudyūṣyayoḥ dudyūṣyeṣu

Compound dudyūṣya -

Adverb -dudyūṣyam -dudyūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria