Declension table of ?dideviṣita

Deva

NeuterSingularDualPlural
Nominativedideviṣitam dideviṣite dideviṣitāni
Vocativedideviṣita dideviṣite dideviṣitāni
Accusativedideviṣitam dideviṣite dideviṣitāni
Instrumentaldideviṣitena dideviṣitābhyām dideviṣitaiḥ
Dativedideviṣitāya dideviṣitābhyām dideviṣitebhyaḥ
Ablativedideviṣitāt dideviṣitābhyām dideviṣitebhyaḥ
Genitivedideviṣitasya dideviṣitayoḥ dideviṣitānām
Locativedideviṣite dideviṣitayoḥ dideviṣiteṣu

Compound dideviṣita -

Adverb -dideviṣitam -dideviṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria