Declension table of ?devayitavya

Deva

MasculineSingularDualPlural
Nominativedevayitavyaḥ devayitavyau devayitavyāḥ
Vocativedevayitavya devayitavyau devayitavyāḥ
Accusativedevayitavyam devayitavyau devayitavyān
Instrumentaldevayitavyena devayitavyābhyām devayitavyaiḥ
Dativedevayitavyāya devayitavyābhyām devayitavyebhyaḥ
Ablativedevayitavyāt devayitavyābhyām devayitavyebhyaḥ
Genitivedevayitavyasya devayitavyayoḥ devayitavyānām
Locativedevayitavye devayitavyayoḥ devayitavyeṣu

Compound devayitavya -

Adverb -devayitavyam -devayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria