Declension table of ?dudyūṣitavat

Deva

NeuterSingularDualPlural
Nominativedudyūṣitavat dudyūṣitavantī dudyūṣitavatī dudyūṣitavanti
Vocativedudyūṣitavat dudyūṣitavantī dudyūṣitavatī dudyūṣitavanti
Accusativedudyūṣitavat dudyūṣitavantī dudyūṣitavatī dudyūṣitavanti
Instrumentaldudyūṣitavatā dudyūṣitavadbhyām dudyūṣitavadbhiḥ
Dativedudyūṣitavate dudyūṣitavadbhyām dudyūṣitavadbhyaḥ
Ablativedudyūṣitavataḥ dudyūṣitavadbhyām dudyūṣitavadbhyaḥ
Genitivedudyūṣitavataḥ dudyūṣitavatoḥ dudyūṣitavatām
Locativedudyūṣitavati dudyūṣitavatoḥ dudyūṣitavatsu

Adverb -dudyūṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria