Declension table of ?dideviṣitavat

Deva

MasculineSingularDualPlural
Nominativedideviṣitavān dideviṣitavantau dideviṣitavantaḥ
Vocativedideviṣitavan dideviṣitavantau dideviṣitavantaḥ
Accusativedideviṣitavantam dideviṣitavantau dideviṣitavataḥ
Instrumentaldideviṣitavatā dideviṣitavadbhyām dideviṣitavadbhiḥ
Dativedideviṣitavate dideviṣitavadbhyām dideviṣitavadbhyaḥ
Ablativedideviṣitavataḥ dideviṣitavadbhyām dideviṣitavadbhyaḥ
Genitivedideviṣitavataḥ dideviṣitavatoḥ dideviṣitavatām
Locativedideviṣitavati dideviṣitavatoḥ dideviṣitavatsu

Compound dideviṣitavat -

Adverb -dideviṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria