Declension table of ?dudyūṣiṣyat

Deva

NeuterSingularDualPlural
Nominativedudyūṣiṣyat dudyūṣiṣyantī dudyūṣiṣyatī dudyūṣiṣyanti
Vocativedudyūṣiṣyat dudyūṣiṣyantī dudyūṣiṣyatī dudyūṣiṣyanti
Accusativedudyūṣiṣyat dudyūṣiṣyantī dudyūṣiṣyatī dudyūṣiṣyanti
Instrumentaldudyūṣiṣyatā dudyūṣiṣyadbhyām dudyūṣiṣyadbhiḥ
Dativedudyūṣiṣyate dudyūṣiṣyadbhyām dudyūṣiṣyadbhyaḥ
Ablativedudyūṣiṣyataḥ dudyūṣiṣyadbhyām dudyūṣiṣyadbhyaḥ
Genitivedudyūṣiṣyataḥ dudyūṣiṣyatoḥ dudyūṣiṣyatām
Locativedudyūṣiṣyati dudyūṣiṣyatoḥ dudyūṣiṣyatsu

Adverb -dudyūṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria