Declension table of ?devayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedevayiṣyamāṇaḥ devayiṣyamāṇau devayiṣyamāṇāḥ
Vocativedevayiṣyamāṇa devayiṣyamāṇau devayiṣyamāṇāḥ
Accusativedevayiṣyamāṇam devayiṣyamāṇau devayiṣyamāṇān
Instrumentaldevayiṣyamāṇena devayiṣyamāṇābhyām devayiṣyamāṇaiḥ devayiṣyamāṇebhiḥ
Dativedevayiṣyamāṇāya devayiṣyamāṇābhyām devayiṣyamāṇebhyaḥ
Ablativedevayiṣyamāṇāt devayiṣyamāṇābhyām devayiṣyamāṇebhyaḥ
Genitivedevayiṣyamāṇasya devayiṣyamāṇayoḥ devayiṣyamāṇānām
Locativedevayiṣyamāṇe devayiṣyamāṇayoḥ devayiṣyamāṇeṣu

Compound devayiṣyamāṇa -

Adverb -devayiṣyamāṇam -devayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria