Declension table of ?devayiṣyat

Deva

NeuterSingularDualPlural
Nominativedevayiṣyat devayiṣyantī devayiṣyatī devayiṣyanti
Vocativedevayiṣyat devayiṣyantī devayiṣyatī devayiṣyanti
Accusativedevayiṣyat devayiṣyantī devayiṣyatī devayiṣyanti
Instrumentaldevayiṣyatā devayiṣyadbhyām devayiṣyadbhiḥ
Dativedevayiṣyate devayiṣyadbhyām devayiṣyadbhyaḥ
Ablativedevayiṣyataḥ devayiṣyadbhyām devayiṣyadbhyaḥ
Genitivedevayiṣyataḥ devayiṣyatoḥ devayiṣyatām
Locativedevayiṣyati devayiṣyatoḥ devayiṣyatsu

Adverb -devayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria