Declension table of ?dideviṣitavya

Deva

NeuterSingularDualPlural
Nominativedideviṣitavyam dideviṣitavye dideviṣitavyāni
Vocativedideviṣitavya dideviṣitavye dideviṣitavyāni
Accusativedideviṣitavyam dideviṣitavye dideviṣitavyāni
Instrumentaldideviṣitavyena dideviṣitavyābhyām dideviṣitavyaiḥ
Dativedideviṣitavyāya dideviṣitavyābhyām dideviṣitavyebhyaḥ
Ablativedideviṣitavyāt dideviṣitavyābhyām dideviṣitavyebhyaḥ
Genitivedideviṣitavyasya dideviṣitavyayoḥ dideviṣitavyānām
Locativedideviṣitavye dideviṣitavyayoḥ dideviṣitavyeṣu

Compound dideviṣitavya -

Adverb -dideviṣitavyam -dideviṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria