Declension table of ?devita

Deva

NeuterSingularDualPlural
Nominativedevitam devite devitāni
Vocativedevita devite devitāni
Accusativedevitam devite devitāni
Instrumentaldevitena devitābhyām devitaiḥ
Dativedevitāya devitābhyām devitebhyaḥ
Ablativedevitāt devitābhyām devitebhyaḥ
Genitivedevitasya devitayoḥ devitānām
Locativedevite devitayoḥ deviteṣu

Compound devita -

Adverb -devitam -devitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria