Declension table of ?dudyūṣita

Deva

NeuterSingularDualPlural
Nominativedudyūṣitam dudyūṣite dudyūṣitāni
Vocativedudyūṣita dudyūṣite dudyūṣitāni
Accusativedudyūṣitam dudyūṣite dudyūṣitāni
Instrumentaldudyūṣitena dudyūṣitābhyām dudyūṣitaiḥ
Dativedudyūṣitāya dudyūṣitābhyām dudyūṣitebhyaḥ
Ablativedudyūṣitāt dudyūṣitābhyām dudyūṣitebhyaḥ
Genitivedudyūṣitasya dudyūṣitayoḥ dudyūṣitānām
Locativedudyūṣite dudyūṣitayoḥ dudyūṣiteṣu

Compound dudyūṣita -

Adverb -dudyūṣitam -dudyūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria