Declension table of ?dīviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedīviṣyamāṇam dīviṣyamāṇe dīviṣyamāṇāni
Vocativedīviṣyamāṇa dīviṣyamāṇe dīviṣyamāṇāni
Accusativedīviṣyamāṇam dīviṣyamāṇe dīviṣyamāṇāni
Instrumentaldīviṣyamāṇena dīviṣyamāṇābhyām dīviṣyamāṇaiḥ
Dativedīviṣyamāṇāya dīviṣyamāṇābhyām dīviṣyamāṇebhyaḥ
Ablativedīviṣyamāṇāt dīviṣyamāṇābhyām dīviṣyamāṇebhyaḥ
Genitivedīviṣyamāṇasya dīviṣyamāṇayoḥ dīviṣyamāṇānām
Locativedīviṣyamāṇe dīviṣyamāṇayoḥ dīviṣyamāṇeṣu

Compound dīviṣyamāṇa -

Adverb -dīviṣyamāṇam -dīviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria