Declension table of ?dudyūṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudyūṣiṣyan | dudyūṣiṣyantau | dudyūṣiṣyantaḥ |
Vocative | dudyūṣiṣyan | dudyūṣiṣyantau | dudyūṣiṣyantaḥ |
Accusative | dudyūṣiṣyantam | dudyūṣiṣyantau | dudyūṣiṣyataḥ |
Instrumental | dudyūṣiṣyatā | dudyūṣiṣyadbhyām | dudyūṣiṣyadbhiḥ |
Dative | dudyūṣiṣyate | dudyūṣiṣyadbhyām | dudyūṣiṣyadbhyaḥ |
Ablative | dudyūṣiṣyataḥ | dudyūṣiṣyadbhyām | dudyūṣiṣyadbhyaḥ |
Genitive | dudyūṣiṣyataḥ | dudyūṣiṣyatoḥ | dudyūṣiṣyatām |
Locative | dudyūṣiṣyati | dudyūṣiṣyatoḥ | dudyūṣiṣyatsu |