Declension table of ?dudyūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedudyūṣyamāṇā dudyūṣyamāṇe dudyūṣyamāṇāḥ
Vocativedudyūṣyamāṇe dudyūṣyamāṇe dudyūṣyamāṇāḥ
Accusativedudyūṣyamāṇām dudyūṣyamāṇe dudyūṣyamāṇāḥ
Instrumentaldudyūṣyamāṇayā dudyūṣyamāṇābhyām dudyūṣyamāṇābhiḥ
Dativedudyūṣyamāṇāyai dudyūṣyamāṇābhyām dudyūṣyamāṇābhyaḥ
Ablativedudyūṣyamāṇāyāḥ dudyūṣyamāṇābhyām dudyūṣyamāṇābhyaḥ
Genitivedudyūṣyamāṇāyāḥ dudyūṣyamāṇayoḥ dudyūṣyamāṇānām
Locativedudyūṣyamāṇāyām dudyūṣyamāṇayoḥ dudyūṣyamāṇāsu

Adverb -dudyūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria