Declension table of ?dideviṣat

Deva

NeuterSingularDualPlural
Nominativedideviṣat dideviṣantī dideviṣatī dideviṣanti
Vocativedideviṣat dideviṣantī dideviṣatī dideviṣanti
Accusativedideviṣat dideviṣantī dideviṣatī dideviṣanti
Instrumentaldideviṣatā dideviṣadbhyām dideviṣadbhiḥ
Dativedideviṣate dideviṣadbhyām dideviṣadbhyaḥ
Ablativedideviṣataḥ dideviṣadbhyām dideviṣadbhyaḥ
Genitivedideviṣataḥ dideviṣatoḥ dideviṣatām
Locativedideviṣati dideviṣatoḥ dideviṣatsu

Adverb -dideviṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria