Declension table of ?dudyūṣyā

Deva

FeminineSingularDualPlural
Nominativedudyūṣyā dudyūṣye dudyūṣyāḥ
Vocativedudyūṣye dudyūṣye dudyūṣyāḥ
Accusativedudyūṣyām dudyūṣye dudyūṣyāḥ
Instrumentaldudyūṣyayā dudyūṣyābhyām dudyūṣyābhiḥ
Dativedudyūṣyāyai dudyūṣyābhyām dudyūṣyābhyaḥ
Ablativedudyūṣyāyāḥ dudyūṣyābhyām dudyūṣyābhyaḥ
Genitivedudyūṣyāyāḥ dudyūṣyayoḥ dudyūṣyāṇām
Locativedudyūṣyāyām dudyūṣyayoḥ dudyūṣyāsu

Adverb -dudyūṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria