Declension table of ?devita

Deva

MasculineSingularDualPlural
Nominativedevitaḥ devitau devitāḥ
Vocativedevita devitau devitāḥ
Accusativedevitam devitau devitān
Instrumentaldevitena devitābhyām devitaiḥ devitebhiḥ
Dativedevitāya devitābhyām devitebhyaḥ
Ablativedevitāt devitābhyām devitebhyaḥ
Genitivedevitasya devitayoḥ devitānām
Locativedevite devitayoḥ deviteṣu

Compound devita -

Adverb -devitam -devitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria