Declension table of ?dideviṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativedideviṣiṣyantī dideviṣiṣyantyau dideviṣiṣyantyaḥ
Vocativedideviṣiṣyanti dideviṣiṣyantyau dideviṣiṣyantyaḥ
Accusativedideviṣiṣyantīm dideviṣiṣyantyau dideviṣiṣyantīḥ
Instrumentaldideviṣiṣyantyā dideviṣiṣyantībhyām dideviṣiṣyantībhiḥ
Dativedideviṣiṣyantyai dideviṣiṣyantībhyām dideviṣiṣyantībhyaḥ
Ablativedideviṣiṣyantyāḥ dideviṣiṣyantībhyām dideviṣiṣyantībhyaḥ
Genitivedideviṣiṣyantyāḥ dideviṣiṣyantyoḥ dideviṣiṣyantīnām
Locativedideviṣiṣyantyām dideviṣiṣyantyoḥ dideviṣiṣyantīṣu

Compound dideviṣiṣyanti - dideviṣiṣyantī -

Adverb -dideviṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria