तिङन्तावली
दीव्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीव्यति
दीव्यतः
दीव्यन्ति
मध्यम
दीव्यसि
दीव्यथः
दीव्यथ
उत्तम
दीव्यामि
दीव्यावः
दीव्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीव्यते
दीव्येते
दीव्यन्ते
मध्यम
दीव्यसे
दीव्येथे
दीव्यध्वे
उत्तम
दीव्ये
दीव्यावहे
दीव्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
दीव्यते
दीव्येते
दीव्यन्ते
मध्यम
दीव्यसे
दीव्येथे
दीव्यध्वे
उत्तम
दीव्ये
दीव्यावहे
दीव्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदीव्यत्
अदीव्यताम्
अदीव्यन्
मध्यम
अदीव्यः
अदीव्यतम्
अदीव्यत
उत्तम
अदीव्यम्
अदीव्याव
अदीव्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदीव्यत
अदीव्येताम्
अदीव्यन्त
मध्यम
अदीव्यथाः
अदीव्येथाम्
अदीव्यध्वम्
उत्तम
अदीव्ये
अदीव्यावहि
अदीव्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदीव्यत
अदीव्येताम्
अदीव्यन्त
मध्यम
अदीव्यथाः
अदीव्येथाम्
अदीव्यध्वम्
उत्तम
अदीव्ये
अदीव्यावहि
अदीव्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीव्येत्
दीव्येताम्
दीव्येयुः
मध्यम
दीव्येः
दीव्येतम्
दीव्येत
उत्तम
दीव्येयम्
दीव्येव
दीव्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीव्येत
दीव्येयाताम्
दीव्येरन्
मध्यम
दीव्येथाः
दीव्येयाथाम्
दीव्येध्वम्
उत्तम
दीव्येय
दीव्येवहि
दीव्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
दीव्येत
दीव्येयाताम्
दीव्येरन्
मध्यम
दीव्येथाः
दीव्येयाथाम्
दीव्येध्वम्
उत्तम
दीव्येय
दीव्येवहि
दीव्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीव्यतु
दीव्यताम्
दीव्यन्तु
मध्यम
दीव्य
दीव्यतम्
दीव्यत
उत्तम
दीव्यानि
दीव्याव
दीव्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीव्यताम्
दीव्येताम्
दीव्यन्ताम्
मध्यम
दीव्यस्व
दीव्येथाम्
दीव्यध्वम्
उत्तम
दीव्यै
दीव्यावहै
दीव्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
दीव्यताम्
दीव्येताम्
दीव्यन्ताम्
मध्यम
दीव्यस्व
दीव्येथाम्
दीव्यध्वम्
उत्तम
दीव्यै
दीव्यावहै
दीव्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीविष्यति
दीविष्यतः
दीविष्यन्ति
मध्यम
दीविष्यसि
दीविष्यथः
दीविष्यथ
उत्तम
दीविष्यामि
दीविष्यावः
दीविष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीविष्यते
दीविष्येते
दीविष्यन्ते
मध्यम
दीविष्यसे
दीविष्येथे
दीविष्यध्वे
उत्तम
दीविष्ये
दीविष्यावहे
दीविष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीविता
दीवितारौ
दीवितारः
मध्यम
दीवितासि
दीवितास्थः
दीवितास्थ
उत्तम
दीवितास्मि
दीवितास्वः
दीवितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिदेव
दिदिवतुः
दिदिवुः
मध्यम
दिदेविथ
दिदिवथुः
दिदिव
उत्तम
दिदेव
दिदिविव
दिदिविम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिदिवे
दिदिवाते
दिदिविरे
मध्यम
दिदिविषे
दिदिवाथे
दिदिविध्वे
उत्तम
दिदिवे
दिदिविवहे
दिदिविमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीव्यात्
दीव्यास्ताम्
दीव्यासुः
मध्यम
दीव्याः
दीव्यास्तम्
दीव्यास्त
उत्तम
दीव्यासम्
दीव्यास्व
दीव्यास्म
कृदन्त
क्त
द्यूत
m.
n.
द्यूता
f.
क्तवतु
द्यूतवत्
m.
n.
द्यूतवती
f.
शतृ
दीव्यत्
m.
n.
दीव्यन्ती
f.
शानच्
दीव्यमान
m.
n.
दीव्यमाना
f.
शानच् कर्मणि
दीव्यमान
m.
n.
दीव्यमाना
f.
लुडादेश पर
दीविष्यत्
m.
n.
दीविष्यन्ती
f.
लुडादेश आत्म
दीविष्यमाण
m.
n.
दीविष्यमाणा
f.
तव्य
दीवितव्य
m.
n.
दीवितव्या
f.
यत्
दीव्य
m.
n.
दीव्या
f.
अनीयर्
दीवनीय
m.
n.
दीवनीया
f.
लिडादेश पर
दिदिव्वस्
m.
n.
दिदिवुषी
f.
लिडादेश आत्म
दिदिवान
m.
n.
दिदिवाना
f.
अव्यय
तुमुन्
दीवितुम्
क्त्वा
द्यूत्वा
क्त्वा
दीवित्वा
ल्यप्
॰द्यूय
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
देवयति
देवयतः
देवयन्ति
मध्यम
देवयसि
देवयथः
देवयथ
उत्तम
देवयामि
देवयावः
देवयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
देवयते
देवयेते
देवयन्ते
मध्यम
देवयसे
देवयेथे
देवयध्वे
उत्तम
देवये
देवयावहे
देवयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
देव्यते
देव्येते
देव्यन्ते
मध्यम
देव्यसे
देव्येथे
देव्यध्वे
उत्तम
देव्ये
देव्यावहे
देव्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदेवयत्
अदेवयताम्
अदेवयन्
मध्यम
अदेवयः
अदेवयतम्
अदेवयत
उत्तम
अदेवयम्
अदेवयाव
अदेवयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदेवयत
अदेवयेताम्
अदेवयन्त
मध्यम
अदेवयथाः
अदेवयेथाम्
अदेवयध्वम्
उत्तम
अदेवये
अदेवयावहि
अदेवयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदेव्यत
अदेव्येताम्
अदेव्यन्त
मध्यम
अदेव्यथाः
अदेव्येथाम्
अदेव्यध्वम्
उत्तम
अदेव्ये
अदेव्यावहि
अदेव्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
देवयेत्
देवयेताम्
देवयेयुः
मध्यम
देवयेः
देवयेतम्
देवयेत
उत्तम
देवयेयम्
देवयेव
देवयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
देवयेत
देवयेयाताम्
देवयेरन्
मध्यम
देवयेथाः
देवयेयाथाम्
देवयेध्वम्
उत्तम
देवयेय
देवयेवहि
देवयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
देव्येत
देव्येयाताम्
देव्येरन्
मध्यम
देव्येथाः
देव्येयाथाम्
देव्येध्वम्
उत्तम
देव्येय
देव्येवहि
देव्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
देवयतु
देवयताम्
देवयन्तु
मध्यम
देवय
देवयतम्
देवयत
उत्तम
देवयानि
देवयाव
देवयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
देवयताम्
देवयेताम्
देवयन्ताम्
मध्यम
देवयस्व
देवयेथाम्
देवयध्वम्
उत्तम
देवयै
देवयावहै
देवयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
देव्यताम्
देव्येताम्
देव्यन्ताम्
मध्यम
देव्यस्व
देव्येथाम्
देव्यध्वम्
उत्तम
देव्यै
देव्यावहै
देव्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
देवयिष्यति
देवयिष्यतः
देवयिष्यन्ति
मध्यम
देवयिष्यसि
देवयिष्यथः
देवयिष्यथ
उत्तम
देवयिष्यामि
देवयिष्यावः
देवयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
देवयिष्यते
देवयिष्येते
देवयिष्यन्ते
मध्यम
देवयिष्यसे
देवयिष्येथे
देवयिष्यध्वे
उत्तम
देवयिष्ये
देवयिष्यावहे
देवयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
देवयिता
देवयितारौ
देवयितारः
मध्यम
देवयितासि
देवयितास्थः
देवयितास्थ
उत्तम
देवयितास्मि
देवयितास्वः
देवयितास्मः
कृदन्त
क्त
देवित
m.
n.
देविता
f.
क्तवतु
देवितवत्
m.
n.
देवितवती
f.
शतृ
देवयत्
m.
n.
देवयन्ती
f.
शानच्
देवयमान
m.
n.
देवयमाना
f.
शानच् कर्मणि
देव्यमान
m.
n.
देव्यमाना
f.
लुडादेश पर
देवयिष्यत्
m.
n.
देवयिष्यन्ती
f.
लुडादेश आत्म
देवयिष्यमाण
m.
n.
देवयिष्यमाणा
f.
यत्
देव्य
m.
n.
देव्या
f.
अनीयर्
देवनीय
m.
n.
देवनीया
f.
तव्य
देवयितव्य
m.
n.
देवयितव्या
f.
अव्यय
तुमुन्
देवयितुम्
क्त्वा
देवयित्वा
ल्यप्
॰देव्य
लिट्
देवयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुद्यूषति
दिदेविषति
दुद्यूषतः
दिदेविषतः
दुद्यूषन्ति
दिदेविषन्ति
मध्यम
दुद्यूषसि
दिदेविषसि
दुद्यूषथः
दिदेविषथः
दुद्यूषथ
दिदेविषथ
उत्तम
दुद्यूषामि
दिदेविषामि
दुद्यूषावः
दिदेविषावः
दुद्यूषामः
दिदेविषामः
कर्मणि
एक
द्वि
बहु
प्रथम
दुद्यूष्यते
दिदेविष्यते
दुद्यूष्येते
दिदेविष्येते
दुद्यूष्यन्ते
दिदेविष्यन्ते
मध्यम
दुद्यूष्यसे
दिदेविष्यसे
दुद्यूष्येथे
दिदेविष्येथे
दुद्यूष्यध्वे
दिदेविष्यध्वे
उत्तम
दुद्यूष्ये
दिदेविष्ये
दुद्यूष्यावहे
दिदेविष्यावहे
दुद्यूष्यामहे
दिदेविष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदुद्यूषत्
अदिदेविषत्
अदुद्यूषताम्
अदिदेविषताम्
अदुद्यूषन्
अदिदेविषन्
मध्यम
अदुद्यूषः
अदिदेविषः
अदुद्यूषतम्
अदिदेविषतम्
अदुद्यूषत
अदिदेविषत
उत्तम
अदुद्यूषम्
अदिदेविषम्
अदुद्यूषाव
अदिदेविषाव
अदुद्यूषाम
अदिदेविषाम
कर्मणि
एक
द्वि
बहु
प्रथम
अदुद्यूष्यत
अदिदेविष्यत
अदुद्यूष्येताम्
अदिदेविष्येताम्
अदुद्यूष्यन्त
अदिदेविष्यन्त
मध्यम
अदुद्यूष्यथाः
अदिदेविष्यथाः
अदुद्यूष्येथाम्
अदिदेविष्येथाम्
अदुद्यूष्यध्वम्
अदिदेविष्यध्वम्
उत्तम
अदुद्यूष्ये
अदिदेविष्ये
अदुद्यूष्यावहि
अदिदेविष्यावहि
अदुद्यूष्यामहि
अदिदेविष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुद्यूषेत्
दिदेविषेत्
दुद्यूषेताम्
दिदेविषेताम्
दुद्यूषेयुः
दिदेविषेयुः
मध्यम
दुद्यूषेः
दिदेविषेः
दुद्यूषेतम्
दिदेविषेतम्
दुद्यूषेत
दिदेविषेत
उत्तम
दुद्यूषेयम्
दिदेविषेयम्
दुद्यूषेव
दिदेविषेव
दुद्यूषेम
दिदेविषेम
कर्मणि
एक
द्वि
बहु
प्रथम
दुद्यूष्येत
दिदेविष्येत
दुद्यूष्येयाताम्
दिदेविष्येयाताम्
दुद्यूष्येरन्
दिदेविष्येरन्
मध्यम
दुद्यूष्येथाः
दिदेविष्येथाः
दुद्यूष्येयाथाम्
दिदेविष्येयाथाम्
दुद्यूष्येध्वम्
दिदेविष्येध्वम्
उत्तम
दुद्यूष्येय
दिदेविष्येय
दुद्यूष्येवहि
दिदेविष्येवहि
दुद्यूष्येमहि
दिदेविष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुद्यूषतु
दिदेविषतु
दुद्यूषताम्
दिदेविषताम्
दुद्यूषन्तु
दिदेविषन्तु
मध्यम
दुद्यूष
दिदेविष
दुद्यूषतम्
दिदेविषतम्
दुद्यूषत
दिदेविषत
उत्तम
दुद्यूषाणि
दिदेविषाणि
दुद्यूषाव
दिदेविषाव
दुद्यूषाम
दिदेविषाम
कर्मणि
एक
द्वि
बहु
प्रथम
दुद्यूष्यताम्
दिदेविष्यताम्
दुद्यूष्येताम्
दिदेविष्येताम्
दुद्यूष्यन्ताम्
दिदेविष्यन्ताम्
मध्यम
दुद्यूष्यस्व
दिदेविष्यस्व
दुद्यूष्येथाम्
दिदेविष्येथाम्
दुद्यूष्यध्वम्
दिदेविष्यध्वम्
उत्तम
दुद्यूष्यै
दिदेविष्यै
दुद्यूष्यावहै
दिदेविष्यावहै
दुद्यूष्यामहै
दिदेविष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुद्यूषिष्यति
दिदेविषिष्यति
दुद्यूषिष्यतः
दिदेविषिष्यतः
दुद्यूषिष्यन्ति
दिदेविषिष्यन्ति
मध्यम
दुद्यूषिष्यसि
दिदेविषिष्यसि
दुद्यूषिष्यथः
दिदेविषिष्यथः
दुद्यूषिष्यथ
दिदेविषिष्यथ
उत्तम
दुद्यूषिष्यामि
दिदेविषिष्यामि
दुद्यूषिष्यावः
दिदेविषिष्यावः
दुद्यूषिष्यामः
दिदेविषिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुद्यूषिता
दिदेविषिता
दुद्यूषितारौ
दिदेविषितारौ
दुद्यूषितारः
दिदेविषितारः
मध्यम
दुद्यूषितासि
दिदेविषितासि
दुद्यूषितास्थः
दिदेविषितास्थः
दुद्यूषितास्थ
दिदेविषितास्थ
उत्तम
दुद्यूषितास्मि
दिदेविषितास्मि
दुद्यूषितास्वः
दिदेविषितास्वः
दुद्यूषितास्मः
दिदेविषितास्मः
कृदन्त
क्त
दिदेविषित
m.
n.
दिदेविषिता
f.
क्त
दुद्यूषित
m.
n.
दुद्यूषिता
f.
क्तवतु
दुद्यूषितवत्
m.
n.
दुद्यूषितवती
f.
क्तवतु
दिदेविषितवत्
m.
n.
दिदेविषितवती
f.
शतृ
दिदेविषत्
m.
n.
दिदेविषन्ती
f.
शतृ
दुद्यूषत्
m.
n.
दुद्यूषन्ती
f.
शानच् कर्मणि
दिदेविष्यमाण
m.
n.
दिदेविष्यमाणा
f.
शानच् कर्मणि
दुद्यूष्यमाण
m.
n.
दुद्यूष्यमाणा
f.
लुडादेश पर
दुद्यूषिष्यत्
m.
n.
दुद्यूषिष्यन्ती
f.
लुडादेश पर
दिदेविषिष्यत्
m.
n.
दिदेविषिष्यन्ती
f.
तव्य
दुद्यूषितव्य
m.
n.
दुद्यूषितव्या
f.
अनीयर्
दुद्यूषणीय
m.
n.
दुद्यूषणीया
f.
यत्
दुद्यूष्य
m.
n.
दुद्यूष्या
f.
तव्य
दिदेविषितव्य
m.
n.
दिदेविषितव्या
f.
अनीयर्
दिदेविषणीय
m.
n.
दिदेविषणीया
f.
यत्
दिदेविष्य
m.
n.
दिदेविष्या
f.
अव्यय
तुमुन्
दुद्यूषितुम्
तुमुन्
दिदेविषितुम्
क्त्वा
दुद्यूषित्वा
क्त्वा
दिदेविषित्वा
ल्यप्
॰दुद्यूष्य
ल्यप्
॰दिदेविष्य
लिट्
दुद्यूषाम्
लिट्
दिदेविषाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024