Declension table of ?dudyūṣantī

Deva

FeminineSingularDualPlural
Nominativedudyūṣantī dudyūṣantyau dudyūṣantyaḥ
Vocativedudyūṣanti dudyūṣantyau dudyūṣantyaḥ
Accusativedudyūṣantīm dudyūṣantyau dudyūṣantīḥ
Instrumentaldudyūṣantyā dudyūṣantībhyām dudyūṣantībhiḥ
Dativedudyūṣantyai dudyūṣantībhyām dudyūṣantībhyaḥ
Ablativedudyūṣantyāḥ dudyūṣantībhyām dudyūṣantībhyaḥ
Genitivedudyūṣantyāḥ dudyūṣantyoḥ dudyūṣantīnām
Locativedudyūṣantyām dudyūṣantyoḥ dudyūṣantīṣu

Compound dudyūṣanti - dudyūṣantī -

Adverb -dudyūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria