Declension table of ?dudyūṣitā

Deva

FeminineSingularDualPlural
Nominativedudyūṣitā dudyūṣite dudyūṣitāḥ
Vocativedudyūṣite dudyūṣite dudyūṣitāḥ
Accusativedudyūṣitām dudyūṣite dudyūṣitāḥ
Instrumentaldudyūṣitayā dudyūṣitābhyām dudyūṣitābhiḥ
Dativedudyūṣitāyai dudyūṣitābhyām dudyūṣitābhyaḥ
Ablativedudyūṣitāyāḥ dudyūṣitābhyām dudyūṣitābhyaḥ
Genitivedudyūṣitāyāḥ dudyūṣitayoḥ dudyūṣitānām
Locativedudyūṣitāyām dudyūṣitayoḥ dudyūṣitāsu

Adverb -dudyūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria