Declension table of ?devitavat

Deva

MasculineSingularDualPlural
Nominativedevitavān devitavantau devitavantaḥ
Vocativedevitavan devitavantau devitavantaḥ
Accusativedevitavantam devitavantau devitavataḥ
Instrumentaldevitavatā devitavadbhyām devitavadbhiḥ
Dativedevitavate devitavadbhyām devitavadbhyaḥ
Ablativedevitavataḥ devitavadbhyām devitavadbhyaḥ
Genitivedevitavataḥ devitavatoḥ devitavatām
Locativedevitavati devitavatoḥ devitavatsu

Compound devitavat -

Adverb -devitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria