Declension table of ?dudyūṣita

Deva

MasculineSingularDualPlural
Nominativedudyūṣitaḥ dudyūṣitau dudyūṣitāḥ
Vocativedudyūṣita dudyūṣitau dudyūṣitāḥ
Accusativedudyūṣitam dudyūṣitau dudyūṣitān
Instrumentaldudyūṣitena dudyūṣitābhyām dudyūṣitaiḥ dudyūṣitebhiḥ
Dativedudyūṣitāya dudyūṣitābhyām dudyūṣitebhyaḥ
Ablativedudyūṣitāt dudyūṣitābhyām dudyūṣitebhyaḥ
Genitivedudyūṣitasya dudyūṣitayoḥ dudyūṣitānām
Locativedudyūṣite dudyūṣitayoḥ dudyūṣiteṣu

Compound dudyūṣita -

Adverb -dudyūṣitam -dudyūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria