Declension table of ?dīvyamāna

Deva

NeuterSingularDualPlural
Nominativedīvyamānam dīvyamāne dīvyamānāni
Vocativedīvyamāna dīvyamāne dīvyamānāni
Accusativedīvyamānam dīvyamāne dīvyamānāni
Instrumentaldīvyamānena dīvyamānābhyām dīvyamānaiḥ
Dativedīvyamānāya dīvyamānābhyām dīvyamānebhyaḥ
Ablativedīvyamānāt dīvyamānābhyām dīvyamānebhyaḥ
Genitivedīvyamānasya dīvyamānayoḥ dīvyamānānām
Locativedīvyamāne dīvyamānayoḥ dīvyamāneṣu

Compound dīvyamāna -

Adverb -dīvyamānam -dīvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria