Declension table of ?dideviṣitavya

Deva

MasculineSingularDualPlural
Nominativedideviṣitavyaḥ dideviṣitavyau dideviṣitavyāḥ
Vocativedideviṣitavya dideviṣitavyau dideviṣitavyāḥ
Accusativedideviṣitavyam dideviṣitavyau dideviṣitavyān
Instrumentaldideviṣitavyena dideviṣitavyābhyām dideviṣitavyaiḥ dideviṣitavyebhiḥ
Dativedideviṣitavyāya dideviṣitavyābhyām dideviṣitavyebhyaḥ
Ablativedideviṣitavyāt dideviṣitavyābhyām dideviṣitavyebhyaḥ
Genitivedideviṣitavyasya dideviṣitavyayoḥ dideviṣitavyānām
Locativedideviṣitavye dideviṣitavyayoḥ dideviṣitavyeṣu

Compound dideviṣitavya -

Adverb -dideviṣitavyam -dideviṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria