Declension table of ?dudyūṣitavyā

Deva

FeminineSingularDualPlural
Nominativedudyūṣitavyā dudyūṣitavye dudyūṣitavyāḥ
Vocativedudyūṣitavye dudyūṣitavye dudyūṣitavyāḥ
Accusativedudyūṣitavyām dudyūṣitavye dudyūṣitavyāḥ
Instrumentaldudyūṣitavyayā dudyūṣitavyābhyām dudyūṣitavyābhiḥ
Dativedudyūṣitavyāyai dudyūṣitavyābhyām dudyūṣitavyābhyaḥ
Ablativedudyūṣitavyāyāḥ dudyūṣitavyābhyām dudyūṣitavyābhyaḥ
Genitivedudyūṣitavyāyāḥ dudyūṣitavyayoḥ dudyūṣitavyānām
Locativedudyūṣitavyāyām dudyūṣitavyayoḥ dudyūṣitavyāsu

Adverb -dudyūṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria