Declension table of ?dudyūṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudyūṣyamāṇaḥ | dudyūṣyamāṇau | dudyūṣyamāṇāḥ |
Vocative | dudyūṣyamāṇa | dudyūṣyamāṇau | dudyūṣyamāṇāḥ |
Accusative | dudyūṣyamāṇam | dudyūṣyamāṇau | dudyūṣyamāṇān |
Instrumental | dudyūṣyamāṇena | dudyūṣyamāṇābhyām | dudyūṣyamāṇaiḥ |
Dative | dudyūṣyamāṇāya | dudyūṣyamāṇābhyām | dudyūṣyamāṇebhyaḥ |
Ablative | dudyūṣyamāṇāt | dudyūṣyamāṇābhyām | dudyūṣyamāṇebhyaḥ |
Genitive | dudyūṣyamāṇasya | dudyūṣyamāṇayoḥ | dudyūṣyamāṇānām |
Locative | dudyūṣyamāṇe | dudyūṣyamāṇayoḥ | dudyūṣyamāṇeṣu |