Declension table of ?dudyūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedudyūṣyamāṇaḥ dudyūṣyamāṇau dudyūṣyamāṇāḥ
Vocativedudyūṣyamāṇa dudyūṣyamāṇau dudyūṣyamāṇāḥ
Accusativedudyūṣyamāṇam dudyūṣyamāṇau dudyūṣyamāṇān
Instrumentaldudyūṣyamāṇena dudyūṣyamāṇābhyām dudyūṣyamāṇaiḥ
Dativedudyūṣyamāṇāya dudyūṣyamāṇābhyām dudyūṣyamāṇebhyaḥ
Ablativedudyūṣyamāṇāt dudyūṣyamāṇābhyām dudyūṣyamāṇebhyaḥ
Genitivedudyūṣyamāṇasya dudyūṣyamāṇayoḥ dudyūṣyamāṇānām
Locativedudyūṣyamāṇe dudyūṣyamāṇayoḥ dudyūṣyamāṇeṣu

Compound dudyūṣyamāṇa -

Adverb -dudyūṣyamāṇam -dudyūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria