Declension table of ?devayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedevayiṣyamāṇā devayiṣyamāṇe devayiṣyamāṇāḥ
Vocativedevayiṣyamāṇe devayiṣyamāṇe devayiṣyamāṇāḥ
Accusativedevayiṣyamāṇām devayiṣyamāṇe devayiṣyamāṇāḥ
Instrumentaldevayiṣyamāṇayā devayiṣyamāṇābhyām devayiṣyamāṇābhiḥ
Dativedevayiṣyamāṇāyai devayiṣyamāṇābhyām devayiṣyamāṇābhyaḥ
Ablativedevayiṣyamāṇāyāḥ devayiṣyamāṇābhyām devayiṣyamāṇābhyaḥ
Genitivedevayiṣyamāṇāyāḥ devayiṣyamāṇayoḥ devayiṣyamāṇānām
Locativedevayiṣyamāṇāyām devayiṣyamāṇayoḥ devayiṣyamāṇāsu

Adverb -devayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria