Declension table of ?dudyūṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudyūṣiṣyantī | dudyūṣiṣyantyau | dudyūṣiṣyantyaḥ |
Vocative | dudyūṣiṣyanti | dudyūṣiṣyantyau | dudyūṣiṣyantyaḥ |
Accusative | dudyūṣiṣyantīm | dudyūṣiṣyantyau | dudyūṣiṣyantīḥ |
Instrumental | dudyūṣiṣyantyā | dudyūṣiṣyantībhyām | dudyūṣiṣyantībhiḥ |
Dative | dudyūṣiṣyantyai | dudyūṣiṣyantībhyām | dudyūṣiṣyantībhyaḥ |
Ablative | dudyūṣiṣyantyāḥ | dudyūṣiṣyantībhyām | dudyūṣiṣyantībhyaḥ |
Genitive | dudyūṣiṣyantyāḥ | dudyūṣiṣyantyoḥ | dudyūṣiṣyantīnām |
Locative | dudyūṣiṣyantyām | dudyūṣiṣyantyoḥ | dudyūṣiṣyantīṣu |