Declension table of ?dideviṣantī

Deva

FeminineSingularDualPlural
Nominativedideviṣantī dideviṣantyau dideviṣantyaḥ
Vocativedideviṣanti dideviṣantyau dideviṣantyaḥ
Accusativedideviṣantīm dideviṣantyau dideviṣantīḥ
Instrumentaldideviṣantyā dideviṣantībhyām dideviṣantībhiḥ
Dativedideviṣantyai dideviṣantībhyām dideviṣantībhyaḥ
Ablativedideviṣantyāḥ dideviṣantībhyām dideviṣantībhyaḥ
Genitivedideviṣantyāḥ dideviṣantyoḥ dideviṣantīnām
Locativedideviṣantyām dideviṣantyoḥ dideviṣantīṣu

Compound dideviṣanti - dideviṣantī -

Adverb -dideviṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria